Saturn in the Seventh house
लग्नात्सप्तमे शनिफलम् lagnātsaptame śaniphalam lagnād Lagna or Ascendant, saptame seventh, śaniphalam fruits or results of the Saturn Translation: The results of the Saturn in the seventh house.
लग्नात्सप्तमे शनिफलम् lagnātsaptame śaniphalam lagnād Lagna or Ascendant, saptame seventh, śaniphalam fruits or results of the Saturn Translation: The results of the Saturn in the seventh house.
लग्नात्सप्तमे भृगुफलम् lagnātsaptame bhṛguphalam lagnād Lagna or Ascendant, saptame seventh, bhṛguphalam fruits or results of the Venus Translation: The results of the Venus in the seventh house. अतिकामिकः मुखचुम्बकः॥ ३७॥ अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी सत्प्रधान जनबन्धुकलत्रः॥ ३८॥ पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः॥ ३९॥ विवाहद्वयम्॥ ४०॥ बहुपापयुते अनेककलत्रान्तर प्राप्तिः॥ ४१॥ पुत्रहीनः॥ ४२॥ शुभयुते उच्चे स्वक्षेत्रे …
लग्नात्सप्तमे गुरुफलम् lagnātsaptame guruphalam lagnād Lagna or Ascendant, saptame seventh, guruphalam fruits or results of the Jupiter Translation: The results of the Jupiter in the seventh house. विद्याधनेशः बहुलाभप्रदः चिन्ताधिकः विद्यवान् पातिव्रत्यभक्तियुतकलत्रः॥ ३५॥ भावाधिपे बलहीने राहुकेतुशनिकुजयुते पापवीक्षणाद्वकलत्रान्तरम्॥ ३६॥ शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी चतुस्त्रिम्शद्वर्षे प्रतिष्ठासिद्धिः॥ ३७॥ vidyādhaneśaḥ bahulābhapradaḥ cintādhikaḥ vidyavān pātivratyabhaktiyutakalatraḥ || …
लग्नात्सप्तमे बुधफलम् lagnātsaptame budhaphalam lagnād Lagna or Ascendant, saptame seventh, budhaphalam fruits or results of the Mercury Translation: The results of the Mercury in the seventh house. मातृसौख्यम् अश्वाद्यारूढो धर्मजः उदारमतिः॥ ४८॥ दिगन्तविश्रुतिकीर्तिः राजपूज्यः॥ ४९॥ तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः॥ ५०॥ कलत्रमतिः॥ ५१॥ अभक्ष्यभक्षणः॥ ५२॥ भावेशे बलयुते एकदारवान्॥ ५३॥ दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः॥ ५४॥ …
लग्नात्सप्तमे भौमफलम् lagnātsaptame bhaumaphalam lagnād Lagna or Ascendant, saptame seventh, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the seventh house. स्वदार पीडा॥ ५४॥ पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः॥ ५५॥ शुभयुते जीवति पत्यौ स्त्रीनाशः॥ ५६॥ विदेशपरः॥ ५७॥ उच्चमित्र स्वक्षेत्र शुभयुते पपक्षेत्रे ईक्षणवशात्कलत्र नाशः॥ ५८॥ अथवा चोरव्यभिचार मूलेन …