bhRigu sūtram – The Moon in the Fifth House

लग्नात्पंचमे चन्द्रफलम् lagnātpaṁcame candraphalam lagnād Lagna or Ascendant, paṁcame fifth, candraphalam fruits or results of the Moon Translation: The results of the Moon in the fifth house.     स्त्रीदेवतासिद्धिः भर्यरूपवती॥ २५॥ क्वचित् कोपवती॥ २६॥ स्तनमध्येलांछन भवति॥ २७॥ चतुष्पादलाभः स्त्रीद्वयम् बहुक्षीरलाभः सत्त्वयुतः बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान्॥ २८॥ स्त्रीदेवतोपासनावान्॥ २९॥ शुभयुते वीक्षणवशादनुग्रहसमर्थः॥ ३०॥ पापयुतेक्षणवशान्निग्रहसमर्थः॥ ३१॥ पूर्णचन्द्रे …

bhRigu sūtram – The Moon in the Fifth House Read More »

Spread the love