Mars in the Eleventh & Twelfth House
लग्नादेकदश भौमफलम् lagnādekadaśa bhaumaphalam lagnād Lagna or Ascendant, ekadaśa eleventh, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the eleventh house.
लग्नादेकदश भौमफलम् lagnādekadaśa bhaumaphalam lagnād Lagna or Ascendant, ekadaśa eleventh, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the eleventh house.
लग्नाद्दशमे भौमफलम् lagnāddaśame bhaumaphalam lagnād Lagna or Ascendant, daśame tenth, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the tenth house. जनवल्लभः॥ ७५॥ भावाधिपे बलयुते भ्राता दीर्घयुः॥ ७६॥ विशेश भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः॥ ७७॥ पापयुते कर्मविघ्नवान्॥ ७८॥ शुभयुते शुभक्षेत्रे कर्मसिद्धिः॥ ७९॥ कीर्तिप्रतिश्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः॥ ८०॥ सर्वसमर्थः दृढगात्र …
लग्नान्नवमे भौमफलम् lagnānnavame bhaumaphalam lagnād Lagna or Ascendant, navame ninth, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the ninth house. पित्रारिष्टम्॥ ७२॥ भाग्यहीनः॥ ७३॥ उच्चस्वक्षेत्रे गुरुदारगः॥ ७४॥ pitrāriṣṭam || 72|| bhāgyahīnaḥ || 73|| uccasvakṣetre gurudāragaḥ || 74|| pitrāriṣṭam loss of father, injury to father; bhāgyahīna …
लग्नादष्टमे भौमफलम् lagnādaṣṭame bhaumaphalam lagnād Lagna or Ascendant, aṣṭame eight, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the eight house. नेत्ररोगी अर्धायुः पित्ररिष्टं मूत्रकृच्छृरोगः॥ ६६॥ अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः॥ ६७॥ शुभयुते देहारोग्याम् दीर्घयु मुनष्यादि वृद्धिः॥ ६८॥ पापक्षेत्रे पापयुते ईक्षणवशाद्वात क्ष्यादि रोगः मूत्रकृच्छृधिक्यं वा॥ ६९॥ मध्यमायुः॥ ७०॥ भावाधिपबलयुते पूर्नायुः॥ …
लग्नात्सप्तमे भौमफलम् lagnātsaptame bhaumaphalam lagnād Lagna or Ascendant, saptame seventh, bhaumaphalam fruits or results of the Mars Translation: The results of the Mars in the seventh house. स्वदार पीडा॥ ५४॥ पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः॥ ५५॥ शुभयुते जीवति पत्यौ स्त्रीनाशः॥ ५६॥ विदेशपरः॥ ५७॥ उच्चमित्र स्वक्षेत्र शुभयुते पपक्षेत्रे ईक्षणवशात्कलत्र नाशः॥ ५८॥ अथवा चोरव्यभिचार मूलेन …