bhRigu sūtram – The Moon in the Fourth House
लग्नाच्चतुर्थे चन्द्रफलम् lagnāccaturthe candraphalam lagnād Lagna or Ascendant, caturthe fourth, candraphalam fruits or results of the Moon Translation: The results of the Moon in the fourth house.
लग्नाच्चतुर्थे चन्द्रफलम् lagnāccaturthe candraphalam lagnād Lagna or Ascendant, caturthe fourth, candraphalam fruits or results of the Moon Translation: The results of the Moon in the fourth house.
लग्नाद्तृतीये चन्द्रफलम् lagnādtṛtīye candraphalam lagnād Lagna or Ascendant, tṛtīye third, candraphalam fruits or results of the Moon Translation: The results of the Moon in the third house.
लग्नाद्द्वितीये चन्द्रफलम् lagnāddvitīye candraphalam lagnād Lagna or Ascendant, dvitīye second, candraphalam fruits or results of the Moon Translation: The results of the Moon in the second house.
लग्नाद्द्वादशे रविफलम् lagnāddvādaśe raviphalam Translation: The results of the Sun in the Twelfth House. षट्त्रिंशद्वर्षे गुल्मरोगी॥ १०३॥ अपात्रव्ययकारी पतितः धनहानिः॥ १०४॥ गोहत्यादोषकृत् परदेशवासी॥ १०५॥ भावाधिपे बलयुते वा देवतासिद्धिः॥ १०६॥ शय्याखट् वांगादिसौख्यम्॥१०७॥ पापयुते अपात्रव्ययकारी सुखश्य्याहीनः॥ १०८॥ षष्ठेशेयुते कुष्ठरोगयुतः शुभदृष्टयुते निवृत्तिः॥ १०९॥ पापी रोगवृद्धिमान्॥ ११०॥ ṣaṭtriṁśadvarṣe gulmarogī || 103|| apātravyayakārī patitaḥ dhanahāniḥ || 104|| gohatyādoṣakṛt …
लग्नात्पंचमे रविफलम् lagnātpaṁcame raviphalam Translation: The results of the Sun in the fifth house. निर्धनः स्थूलदेही सप्तमे वर्षे पित्रारिष्टवान्॥ ५१॥ मेधावी अल्पुत्रः बुद्धिमान्॥ ५२॥ भावाधिपे बलयुते पुत्रसिद्धिः॥ ५३॥ राहुकेतुयुते सर्पशापात् सुतक्षयः॥ ५४॥ कुजयुते शत्रुयुते मूलात्॥ ५५॥ शुभदृष्टयुते न दोषः॥ ५६॥ सूर्यशरभादिषु भक्तः॥ ५७॥ बलयुते पुत्रसमृद्धिः॥ ५८॥ nirdhanaḥ sthūladehī saptame varṣe pitrāriṣṭavān || 51|| medhāvī …