Bhṛgu Sutra

The Sun in the Twelfth House

लग्नाद्द्वादशे रविफलम् lagnāddvādaśe raviphalam Translation: The results of the Sun in the Twelfth House.   षट्त्रिंशद्वर्षे गुल्मरोगी॥ १०३॥ अपात्रव्ययकारी पतितः धनहानिः॥ १०४॥ गोहत्यादोषकृत् परदेशवासी॥ १०५॥ भावाधिपे बलयुते वा देवतासिद्धिः॥ १०६॥ शय्याखट् वांगादिसौख्यम्॥१०७॥ पापयुते अपात्रव्ययकारी सुखश्य्याहीनः॥ १०८॥ षष्ठेशेयुते कुष्ठरोगयुतः शुभदृष्टयुते निवृत्तिः॥ १०९॥ पापी रोगवृद्धिमान्॥ ११०॥   ṣaṭtriṁśadvarṣe gulmarogī || 103|| apātravyayakārī patitaḥ dhanahāniḥ || 104|| gohatyādoṣakṛt …

The Sun in the Twelfth House Read More »

Spread the love

The Sun in the Eleventh House

लग्नादेकादशे रविफलम् lagnādekādaśe raviphalam Translation: The results of the Sun in the Eleventh house.   बहुधान्यवान् पंचविंशतिवर्षे वाहनसिद्धिः॥ ९६॥ धनवाग्जालद्रव्यार्जनसमर्थः प्रभुज्वरितभृत्यजनस्नेहः॥९७॥ पापयुते बहुधान्यव्ययः॥ ९८॥ वाहनहीनः॥ ९९॥ स्वक्षेत्रे स्वोच्चे अधिकप्राबल्यम्॥ १००॥ वाहनेशयुते बहुक्षेत्रे वित्ताधिकारः॥ १०१॥ वाहनयोगेन न बहुभाग्यवान्॥ १०२॥   bahudhānyavān paṁcaviṁśativarṣe vāhanasiddhiḥ || 96|| dhanavāgjāladravyārjanasamarthaḥ prabhujvaritabhṛtyajanasnehaḥ || 97|| pāpayute bahudhānyavyayaḥ || 98|| vāhanahīnaḥ || 99|| …

The Sun in the Eleventh House Read More »

Spread the love

The Sun in the Tenth House

लग्नाद्दशमे रविफलम् lagnāddaśame raviphalam Translation: The results of the Sun in the tenth house.   अष्टादशवर्षे विद्यादिकारेन प्रसिद्धो भवति द्रव्यार्जनसमर्थश्च॥ ८८॥ दृष्टत्रितः राजप्रियः सत्कर्मरतः राजशूरः ख्यातिमान्॥ ८९॥ स्वोच्चे स्वक्षेत्रे बल परः॥ ९०॥ कीर्तिप्रसिद्धिः॥ ९१॥ तटाकक्षेत्रगोपुरादिब्राह्मण प्रतिष्टासिद्धिः॥ ९२॥ पापक्षेत्रे पापयुते पापदृश्टवशात् कर्मविघ्नकरः॥ ९३॥ दुष्टकृतिः॥ ९४॥ अनाचारः दुष्कर्मकृत्पापी॥ ९५॥   aṣṭādaśavarṣe vidyādikārena prasiddho bhavati dravyārjanasamarthaśca || 88|| …

The Sun in the Tenth House Read More »

Spread the love

The Sun in the Ninth House

लग्नान्नवमे रविफलम् lagnānnavame raviphalam Translation: The results of the Sun in the ninth house.   सूर्यादिदेवताभक्तः॥ ८३॥ धार्मिकः अल्पभाग्यः पितृद्वेषी सुतदारवान् स्वोच्चे स्वक्षेत्रे तस्य पिता दीर्घयु॥ ८४॥ बहुधनवान् तपोध्यानशीलः गुरूदेवताभक्तः॥ ८५॥ निचारिपापक्षेत्रे पपैर्युते दृष्टे वा पितृनाशः॥ ८६॥ शुभयुते वीक्षनवशाद्वा पिता दिर्घयुः॥ ८७॥   sūryādidevatābhaktaḥ || 83|| dhārmikaḥ alpabhāgyaḥ pitṛdveṣī sutadāravān svocce svakṣetre tasya pitā dīrghayu …

The Sun in the Ninth House Read More »

Spread the love

The Sun in the Eighth House

लग्नादष्टमे रविफलम् lagnādaṣṭame raviphalam Translation: The results of the Sun in the eighth house.   अल्पपुत्रः नेत्ररोगी॥ ७५॥ दशमे वर्षे शिरोव्रणी॥७६॥ शुभयतुदृष्टे तत्परिहारह्॥ ७७॥ अल्पधनवान् गोमहिष्यादिनाशः॥ ७८॥ देहे रोगः॥ ७९॥ ख्यातिमान्॥ ८०॥ भावाधिपे बलयुते इष्टक्षेत्रवान्॥ ८१॥ स्वोच्चेस्वक्षेत्रे दीर्घयुः॥ ८२॥   alpaputraḥ netrarogī || 75|| daśame varṣe śirovraṇī || 76|| śubhayatudṛṣṭe tatparihārah || 77|| alpadhanavān gomahiṣyādināśaḥ …

The Sun in the Eighth House Read More »

Spread the love

Preuzmite besplatno poglavlje!


Preuzmite poglavlje knjige tako što ćete uneti Vaše podatke u naznačena polja. 

Truths about the sun signs

Grab a sample!

Subscribe to receive a free sample chapter of the Book!